The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Sống chạy theo vẻ đẹp, không hộ trì các căn, ăn uống thiếu tiết độ, biếng nhác, chẳng tinh cần; ma uy hiếp kẻ ấy, như cây yếu trước gió.Kinh Pháp cú (Kệ số 7)
Của cải và sắc dục đến mà người chẳng chịu buông bỏ, cũng tỷ như lưỡi dao có dính chút mật, chẳng đủ thành bữa ăn ngon, trẻ con liếm vào phải chịu cái họa đứt lưỡi.Kinh Bốn mươi hai chương
Như bông hoa tươi đẹp, có sắc nhưng không hương. Cũng vậy, lời khéo nói, không làm, không kết quả.Kinh Pháp cú (Kệ số 51)
Với kẻ kiên trì thì không có gì là khó, như dòng nước chảy mãi cũng làm mòn tảng đá.Kinh Lời dạy cuối cùng
Không nên nhìn lỗi người, người làm hay không làm.Nên nhìn tự chính mình, có làm hay không làm.Kinh Pháp cú (Kệ số 50)
Tinh cần giữa phóng dật, tỉnh thức giữa quần mê. Người trí như ngựa phi, bỏ sau con ngựa hènKinh Pháp cú (Kệ số 29)
Kẻ làm điều ác là tự chuốc lấy việc dữ cho mình.Kinh Bốn mươi hai chương
Chớ khinh tội nhỏ, cho rằng không hại; giọt nước tuy nhỏ, dần đầy hồ to! (Do not belittle any small evil and say that no ill comes about therefrom. Small is a drop of water, yet it fills a big vessel.)Kinh Đại Bát Niết-bàn
Người thực hành ít ham muốn thì lòng được thản nhiên, không phải lo sợ chi cả, cho dù gặp việc thế nào cũng tự thấy đầy đủ.Kinh Lời dạy cuối cùng
Ta như thầy thuốc, biết bệnh cho thuốc. Người bệnh chịu uống thuốc ấy hay không, chẳng phải lỗi thầy thuốc. Lại cũng như người khéo chỉ đường, chỉ cho mọi người con đường tốt. Nghe rồi mà chẳng đi theo, thật chẳng phải lỗi người chỉ đường.Kinh Lời dạy cuối cùng
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Āryābuddhabalādhānaprātihāryavikurvaṇanirdeśanā mamahāyānasūtram »»
āryābuddhabalādhānaprātihāryavikurvaṇanirdeśanāma
mahāyānasūtram
evaṁ mayā śrutam| ekasmin samaye bhagavān mahānadīnairañjanātīre sanniṣannāḥ sārdhamāryāvalokiteśvara vajrapāṇi maitreyamajuśrīpūrvaṅgamaiḥ saptabodhisattvasahasraiḥ sārdhaṁ subhūti śāriputramaudgalyāyana–purvaṅgamaiḥ sarvermahāśrāvakaiḥ śakrabrahmalokapālarājāmātyabrāhmaṇagṛhapatibhiḥ sarvaiḥ satkṛtaḥ mānitaḥ pūjitaḥ| bhagavān bhaktakṛtyaṁ kṛtvā maṇḍalamālāyāṁ saṁniṣaṇṇo dharmapratisaṁyuktayā kathayā etān santoṣayati saṁcodayati samuttejayati saṁharṣayati| maṇḍalamālāyastathāgato maharddhinagarīṁ vārāṇasīṁ gatvā tasyāmāmrapālīvane niṣidati sma| atha tasmin samaye mahāpṛthivī saṁkampitā saṁpravedhitā| sthitaṁ tatra mahāsiṁhāsanamekaṁ nānāratnamayaṁ saptakarmakṛtaṁ yojanamātramuccamardhayojanamātravistṛtaṁ sukhacitamatiharṣaṇīyaṁ manojñaṁ divyabhaktasaṁstṛtaṁ nānādivyapuṣpaphalapralambitaṁ divyagandhavarṇayuktam| tathāgatānāmavaropitakuśalamūlamavalokya sarvasattvānāmanutpattidharmakṣāntipratilambho'bhūt|
atha bhagavān siṁhāsanasthito buddhāvataṁsakanāma samādhiṁ pratilebhe| atha samādhervyutthāya bodhisattvāryāvalokiteśvaraṁ vajrapāṇiṁ cedamavocat| avalokiteśvara tvaṁ mahālokadhātuṁ gatvā ca daśasu dikṣu lokadhātau vineyasattvānāṁ kaṣāyayuktānām aśrāddhānāṁ pāpacaritānāṁ kleśāvṛtanām amātṛjñānāmapitṛjñānāma aśrāmaṇyānām abrāhmaṇyānāṁ triratnānabhiśrāddhānāṁ teṣāṁ sarveṣāṁ tvaṁ ca vajrapāṇiśca dvau maharddhiṁ samādhibalaṁ prapadya asyāṁ maṇḍalamālāyāmabhisaṁkṣipya saṁgrahaṁ kurutam|
athāryāvalokiteśvaro vajrapāṇiśca tathāgatasya vacanaṁ śrutvā sarvasattvānvalokya samuttejanaṁ nāma samādhiṁ samāpede| tena samādhibalena mahāpṛthivī ṣaḍvikāraṁ kampitā prakampitā samprakampitā| trisāhasamahāsāhasralokadhātau brahmalokadhātau yāvad rūpalokadhātau tayoḥ kāyāvabhāsaprādurbhāvo'bhūt| atha tadavabhāsat imāḥ saṁcodanā gāthā niścaranti sma|
atha tadā kāyāvabhāsāniścaritagāthāvasāne ekaikaṁ pāramparyeṇa trisāhasramahāsāhasre lokadhātau sarve sattvā vijñāpitāḥ samuttejitāḥ| te sarve sattvā mithyādṛsṭiṁ parityajya samyagadṛṣṭiyuktā abhūvan| ye mānamadastambhayuktāste mānamadastambhaviyuktā abhūvan| ye kāmarāgānucaritāḥ pramattāste prāṇātipādattādānakāmeṣu–mithyācārādyaṣṭākuśaladharmebhyo nivṛttāḥ āryāṣṭāṅgikamārge sthāpitāḥ| sarve te auddhatyahāsyalāsyakrīḍālobhakrodherṣyārāgādi sarvaṁ parityajya tathāgatadarśanasevanaparyupāsanadharmaśravaṇakāmā abhūvan| devanāgayakṣagandharvāsurakinnaragaruḍamahoragarājāmātyabhikṣubhikṣuṇyupāsakopāsikābhiḥ sarve divyapuṣpamālyagandhacūrṇacīvaracchatradhvajapatākādibhiḥ tathāġataḥ pūjitaḥ| atha sarve te yena mahānagaryayāṁ vārāṇasyām āmrapālīvanaṁ tenopasaṁkramya tathāgatānāmavaropitakuśalamūlapuṇyatejasā tathāgatasyopari puṣpavarṣamabhiprāvarṣan|
[athā tadā bhagavān jambudvīpe āmrapālīvanaṁ samantataḥ niyutaśatasahastrayojana] vistīrṇamadhyatiṣṭhat samaṁ pāṇitalamiva ca divyaṁ manoramaṁ varṇopetam| divyapuṣpavṛkṣa–gandhavṛkṣa–[phalavṛkṣamahāratnavṛkṣa–kalpavṛkṣa–vastravṛkṣādibhiralaṅkṛtaṁ] divyasaṁhāsanopetaṁ ratnapattadāmābhiprabhaṁ pītaṁ divyakiṅkiṇīdāmaśabdopaśobhitaṁ tadyathā [sukhāvatī–lokadhātuḥ| tathā manojñaṁ] pralhādanīyaṁ premaṇīyam abhinandanīyaṁ sarvabodhisattvaśrāvakapratyekabuddhadevanāgayakṣa[gandharvāsuragaruḍakinnaramahorago] pāsakopāsikārājāmātyabrāhmaṇagṛhapatyākīrṇamadhyatiṣṭhat|
athāryāvalokiteśvaro bodhisattvo vajrapāṇiśca samādhervyutthāya yena bhagavāṁstenopasaṁkrāntaḥ| upasaṁkramya triḥ pradakṣiṇīkṛtya bhagavantametadavocat| [asti bhagavan tathāgatānāmu]pāyakauśalyaṁ sattvaparipākāya| bahavo bhagavan bodhisattvā mahāśrāvakā devanāgayakṣagandharvāsura[garuḍakinnaramahoraga]–rājāmātyagṛhapatayo bhikṣubhikṣuṇyupāsakopāsikāḥ saṁnipatitāstathāgatatejasā ṛddhyanubhāvena| [sādhu sādhu kulaputrāḥ| e]vameva bahavo bho jinaputrāstathāgatānāmupāyakauśalyaṁ sattvaparipākāya yathāśayānāṁ [yathā vainayikakuśalamūlādhigatānāṁ] nānādhimuktānāṁ sattvānāṁ cariṁ jñātvā dharmaṁ deśayanti| kecit sattvā bodhisattvavaineyāḥ kecicchrāvaka[vaineyāḥ kecit pratyekabuddhavaineyāḥ kecid devavaineyāḥ kecit śakra]vaineyāḥ kecid brahmavaineyāḥ kecinnāgavaineyāḥ kecinmahardhikavaineyāḥ kecidrājavaineyāḥ kecit [samādhivaineyāḥ kecid dharmaśravaṇa]vaineyāḥ kecit prātihāryavaineyāḥ kecittathāgataparinirvāṇavaineyāḥ keciddhātuvaineyāḥ kecit [caityakaraṇapraveśavihāracaṁkra]modyānakārāpaṇakuśalamūlavaineyotsukāḥ kecit prastarapratibimbakārāpaṇālekhya–[suvarṇarajataraityapratibi]mbakārāpaṇa–kuśalamūlotasukavaineyāḥ kecid bhikṣusaṁghapūjanasatkaraṇakuśalamūlotsukavaineyāḥ kecit [sūtrapṛcchana–] likhanapathanapūjanot sukavaineyāḥ keciddīpapuṣpadhūpagandhamālyāhārābhyalaṁkaraṇotsukā bhavanti| na paramārthakuśalamūla[dharmopetā na nirvāṇadharmopetāḥ|] dharmāṇāmapi ca bho jinaputrā nāsti tathāgatānāṁ kicidajñātaṁ vā adṛṣṭaṁ vā aśrutaṁ vā aviditaṁ vā| āgataṁ vā jānāti| [anāgataṁ vā jānāti| alpaṁ vā jānāti| bahuṁ vā jānāti|] atītaṁ jānāti| pratyutapannaṁ jānāti| sarvasattvānāmīryāpathaṁ jānāti| cariṁ jānāti| dhātuṁ jānāti| utpādaṁ jānāti| upapa[ttiṁ jānāti| tadyathā] bho jinaputrā vaidyaḥ suśikṣitaḥ sarvāṣṭāṅgāyurvedamupagataḥ sarvadhātukauśalyasarvadravyopakaraṇaprayogābhiyuktaḥ [sattvānāṁ nānā]vyādhiśarīraparipīḍitānām dhātuṁ jānāti| balaṁ jānāti| velaṁ jānāti| auṣadhaṁ jānāti| vātikaṁ paittikaṁ ślaiṣmikaṁ sānnipātikaṁ rudhiram āmajaṁ gulmikaṁ jalodaraṁ [hṛdrogaṁ] kuṣṭhaṁ [kaṇḍūṁ dadruṁ] piṭakādīn viṣa][vaisarpā]dīn jānāti| sa sarvaṁ jñātvā nānāvidhāni dravyauṣadhāni [prayojya vamana]virecanacūrṇayoganastukarma–sīrābaṁdhana–ghṛtataila–bālacūrṇayogena pācana–vamana–prayogopāyaiḥ sarvasattvānāṁ tān savavyādhi[nupaśamayati| nānāvyādhitaḥ] parimokṣyante nānāvyādhibhayebhyaśca| evameva bho jinaputrāstathāgato nānāsamādhi–ṛddhipāda–balavaiśāradya–divyacakṣuḥ–[śrotrādibhiraṣṭāṅgāyurvedasamanvāgataḥ nānādhātvāśayaprayogakuśalaḥ rāgadveṣamoha vyādhikleśopakleśavyādhipīḍītānāṁ sattvānāṁ [mānamadamattatā–] vṛtānāṁ kāmaśokabhayakrodhāvṛtānāṁ narakatiryagyoniyamalokabhūmiparimokṣaṇārhaṁ nānopāyakauśalyairnānāpra[kārayogaiḥ nānā]samādhi–ṛddhivikrīḍitaiḥ sattvān parimocayati|
yāvadanuttarāyāṁ samyaksaṁbodhau pratiṣṭhāpyānupadhiśeṣe nirvāṇādhātau parini[rvāopayati|] akuśalairdhamaiḥ parimokṣyate| āryāṣṭāṅge mārge pratiṣṭhāpayati| tadyathāpi kulaputrāḥ candramaṇḍalamupāyākauśalya [samanvāgataṁ yathā]dhātukuśalamūlavaineyān sattvānāmarthāya ātmānamantarhitaṁ darśayati| ardhacandrākṛtimaṇḍalamupadarśayati| [kṛṣṇāpakṣaśuklapa]kṣāṇyupadarśayati| paripūrṇacandramaṇḍalamupadarśayati| sarvatamo'ndhakāraṁ vidhamayati| sarvatṛṇavanagulmauṣadhi[phalādīn] pralhādayati| evameva bho jinaputrāḥ tathāgatānāṁ nānāduḥkhāvṛtānāṁ sattvānāṁ nānādhātuvaineyānāṁ sattvānāṁ mārgacaryākauśalyaṁ parinirvānāṁ darsayati| jātiṁ darśayati| cakravartirājyaṁ darśayati| krīḍārati–strīhāsyalāsya–gandhamālyaratikriḍāṁ darśayati| [gṛhatyāgapravrajyāduṣkaracaryāṁ darśayati| mārabala[damana–dharma] cakrapravartanaṁ darśayati|
yāvanmahādharmameghavṛṣṭayā sarvasattvānāṁ [saṁtoṣaṇamupadarśayati| pari]nirvṛtā api tathāgatā nānāprayogadhātupūjanastūpavihārapritibiṁbākārāpaṇapravrajyābhiniṣkramaṇabhikṣusaṁgha[satkāravinayadharma]likhanavācanapaṭhanādeva sarvasattvān mokṣayanti| śikṣādhāraṇāvrataniyamopavāsa–saṁvaragrahaṇopāyakuśalaiḥ [sarvasattvān mokṣayanti|] sarvanarakatiryagyoniyamalokākṣaṇāpāyadurgatibhyo yāvat pralhādayanti| dharmaśravaṇena anuttarāyāṁ samyaksaṁbaudhau [sthāpayanti]|
atha tasmin samaye keṣāṁcidalpabuddhīnāṁ devaputrāṇām etadabhavat| kimayaṁ tathāgataḥ kṣiprameva parinīrvāṇadhātau [praveṣṭumicchatīti te cintayitvā durmanasaḥ abhūvan|...]dyamityarthaṁ parinirvāṇāṁ varṇayati sūcayati| mahāparṣat saṁnipātya nānāṛddhivikurvāṇaprātihāryaṁ darśayati| [tadyathā pūrvakaiḥ] tathāġatairarhadbhiḥ samyaksaṁbuddhaistathāgatakṛtyaṁ kṛtaṁ dīrghataramāyuradhiṣṭhāya sarvasattvān jātijarāvyādhi–[cyutiśoka]–paridevaduḥkhadaurmanasyopāyāsebhyaḥ parimokṣya tathāyamanena tathāgatena sarve tathāgatakṛtyaṁ nādyapi kṛtam| [tasmāt śokavyatikramaṇaṁ saṁvarṇayatītiṁ cintayitvā te] tūṣṇīmabhūvan|
atha majuṣrīḥ kumārabhūtasteṣāṁ devaputrāṇāṁ cetasaiva citta mājñāya tān devaputrānetadavocat| [devaputrā mā evaṁ cinta]yata mā pravyāharat| mā dinamanaso bhavat| bahūnitathāgatānāmupāyakuśala–nānopāyaprajñā–sa[mādhyādikuśalamūlabalapraṇidhānāni] nānāśayānāṁ sattvānāṁ dharmaṁ deśayanti| yathā mayā devaputrāḥ tathāġatānāṁ pūrvakāṇāṁ tathāgato[pāyakauśalyam ṛddhivi]kurvāṇa prātihāryaṁ dṛṣṭaṁ tathāhaṁ jānāmi|
mā hi eva tathāgato buddhabalādhānaprātihāryaṁ nāma mahāsūtrarājaṁ pra[kāśayitukāmo'ti]reka kartukāmaḥ| api ca devaputrā na tathāgatāḥ parinirvānti| na tathāgatānāṁ parinirvāṇaṁ saṁvidyate| na āyuḥ[kṣayo bhavati| aprameya]kalpakoṭim anabhilāpyākalpāstathāgatāḥ tiṣṭhanti| api ca upāyakauśalyena sattvānāṁ parinirvāṇaṁ dharśayanti| na cākrā[ntirna saṁkrāṇtiḥ] tathāgatānāṁ saṁvidyate| saddharmāntardhānaṁ darśayanti| yathā yathā sattvān paśyati parinirvāṇavaineyaḥ dhātuvaineyaḥ kaśāyika[jātīyaḥ tathāga]te aśraddadhānatām aguruśuśrūṣitāṁ gacchati tathā tathāgataḥ parinirvāṇaṁ darśayati na cākrāntirna saṁkrāntistathāgatānāṁ saṁvidyate|] sarvasattvāḥ paripakvakuśalamūlā bhavanti| tathāgate darśanābhikāṁkṣiṇaḥ pūjārhāḥ dharmaśravaṇāthikāḥ |
candramaṇḍalaṁ [yathā rocate tathā] tadā tathāgatā loka utpadyante bahujanahitāya bahujanasukhāya| yāvaddevānāṁ ca munuṣyānāṁ ca triratnoddyota[nāya sphuṭanāya na] ca tathāgatānāṁ jātiḥ saṁvidyate| tadyathāpi nāma kulaputrāḥ ādarśamaṇḍale sumṛṣṭe nānā rūpāṇi dṛśyante [dṛśyaṁ na saṁvidyate na] tatrāgamo dṛśyate na nirgamaḥ pratibimbasya evameva devaputrāḥ tathāgatakāyo draṣṭavyaḥ| tadyathāpi nāma kula[putrā māyakāraḥsu]śikṣitaḥ nānānagaratoraṇodyānāṁ nānārathāṁ cakravartirūpāṁ nānāratikrīḍāṁ darśayitvā antardhāpayati na ca tasyāḥ krāntirdṛśyate [na] āgamo na nirgamaḥ evameva tathāgatānāmutapādaparinirvāṇaṁ draṣṭavyam| api ca devaputrāḥ pūrvapraṇidhānena tathāgatāḥ parinirvṛtā api kalpaparinirvṛtā api kalpakoṭi parinīrvṛtā api sattvānāṁ pūjanasatkaraṇadhātustūpakārāpaṇaprati[bimbakārāpaṇa]–nāmadheyagrahaṇasaddharmadhāraṇapūjanā nānālokadhātuvyavasthitā api mokṣayanti sarvanarakatiryagyoniyamalokā[kṣaṇa]durgativinipātebhyaḥ sarvaduḥkhebhyaḥ yāvadanupūrveṇa anuttarāṁ samyaksaṁbodhisambhisaṁbudhyate| kaḥ punarvādo ye tathāgata[ān pratyakṣa]pūjayā pūjayiṣyanti gandhapuṣpamālyavilepanavastrābharaṇaiḥ|
ye ca devaputrāḥ kecit sattvā varṣaśatasahastrakalpakoṭīparinirvṛtān [prāñjalibhūtān eka]vārān nāmadheyaṁ grahīṣyanti 'namo buddhāyeti' kṛtvā puṣpamākāśe kṣepsyanti te sarve duḥkhasyāntaṁ kariṣyanti| tiṣṭhatvākāśe puṣpaṁ ye kecit [sattvāḥ] anuśikṣamāṇāstathāgatapūjārthāya ekatathāgataśikṣāmapi dhārayiṣyanti ekadivasam ekarātrimuhūrtaṁ tathāgata[pūjanacintā–]bhiyuktāḥ sarvaduḥkhasyāntaṁ kṛtvā nupūrveṇānuttarāṁ samyaksaṁbodhimabhisaṁbodhiṣyanti| ye ca tathāgatapūjāyāṁ diśyasikanāma....vāpi hāsyalāsyabālaratikrīḍa[naka]meva kārayiṣyanti sarve te duḥkhasyāntaṁ kṛtvānuttarāṁ samyaksaṁbodhisamabhisaṁbodhiṣyanti kaḥ [punarvādo ye dhātustūpaṁ] dhātupratimāṁ vā kṛtvā sarvasattvadayāparajñāḥ 'sarvasattvān duḥkhebhyaḥ parimocayiṣyāmīti' anuttarāyāṁ samyaksaṁbodhau [cittamutpādya divyapuṣpagandhamālyavilepanacūrṇatūryacchatradhvajapatākābhiḥ pūjayiṣyanti darśayiṣyanti te jātijarāmaraṇaduḥkhaopāyasebhyaḥ parimokṣyante]|
Links:
[1] http://dsbc.uwest.edu/node/7608
[2] http://dsbc.uwest.edu/%E0%A4%86%E0%A4%B0%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AC%E0%A5%81%E0%A4%A6%E0%A5%8D%E0%A4%A7%E0%A4%AC%E0%A4%B2%E0%A4%BE%E0%A4%A7%E0%A4%BE%E0%A4%A8%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%BE%E0%A4%A4%E0%A4%BF%E0%A4%B9%E0%A4%BE%E0%A4%B0%E0%A5%8D%E0%A4%AF%E0%A4%B5%E0%A4%BF%E0%A4%95%E0%A5%81%E0%A4%B0%E0%A5%8D%E0%A4%B5%E0%A4%A3%E0%A4%A8%E0%A4%BF%E0%A4%B0%E0%A5%8D%E0%A4%A6%E0%A5%87%E0%A4%B6%E0%A4%A8%E0%A4%BE%E0%A4%AE-%E0%A4%AE%E0%A4%B9%E0%A4%BE%E0%A4%AF%E0%A4%BE%E0%A4%A8%E0%A4%B8%E0%A5%82%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%AE%E0%A5%8D
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 13.59.51.100 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập